B 193-2 Bālāsandhyāvidhi

Manuscript culture infobox

Filmed in: B 193/2
Title: Bālāsandhyāvidhi
Dimensions: 23 x 9 cm x 5 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/831
Remarks:


Reel No. B 0193/02

Inventory No. 6156

Title Bālāsandhyāvidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material Paper

State incomplete

Size 23.0 x 9.0 cm

Binding Hole(s)

Folios 3

Lines per Page 6

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/831

Manuscript Features

Excerpts

Beginning

te madhyāhna saṃdhyā || ||


tato ;parāhnasaṃdhyā || bhrūmadhya ājñācakra dvipatra haṁ kṣaṁ varṇāyuta


nirmalasphaṭikasvarūpa nāsādvārāṇā somamaṇḍalayākana hayā bhāvanā yāya 5dharavo?


śvetavarṇā pāśa aṃkuśa pustaka japamālā hasta trinetra ati bhayaṃkarī vokaṭadraṃṣṭrā thva hma


devī bhairavī bhāvanā || sauḥṁ parāmṛteśīṃ devīṃ pūjayāmi namaḥ || trayāṃjalimarghaṃ namaḥ |


gāyatrī || sauḥ tripurādevī vidmahe śaktīśvarī dhīmahi taṃ no amṛteśī pracodayāt || idam arghyaṃ


namaḥ || thvate saṃdhyākālasa (exp. 2t1–6)



End

thvate dhunakāva śṛṅgāṭakāhāra ṣaḍāsanadevī bhāvanā || ▒ ▒ ▒ śrītripurādevīṃ


śrīsarvvamaṃtrāsanamaṇḍalamadhye sānnidhyaṃ kuru 2 svāhā || trikoṇasa aiṁ ▒ vāgbhavāgnicakre


kāmeśvarīdevī rudrātmaśaktis tarpayāmi namaḥ || javakṇasa || ▒ ▒ kāmarājasūryacakreśvaī vajreśvarī


devī viṣṇvātmaśaktis tarpayāmi namaḥ ||khavasa || sauḥ ▒ śaktibīja somacakre bhagamākinī devī


brahmātmaśaktiṁstarpayāmi namaḥ || || dathubhe || aiṁ kliṁ auḥ ▒ ▒ ▒ sarvvatejomaye (exp. 4t1–6)


«Sub-colophon(s)»


iti saṃdhyā vidhiḥ || (exp. 3t4)


Microfilm Details

Reel No. B 0193/02

Date of Filming not indicated

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 12-06-2012

Bibliography