B 193-2 Bālāsandhyāvidhi
Manuscript culture infobox
Filmed in: B 193/2
Title: Bālāsandhyāvidhi
Dimensions: 23 x 9 cm x 5 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/831
Remarks:
Reel No. B 0193/02
Inventory No. 6156
Title Bālāsandhyāvidhi
Remarks
Author
Subject Tantrik Karmakāṇḍa
Language Newari, Sanskrit
Manuscript Details
Script Newari
Material Paper
State incomplete
Size 23.0 x 9.0 cm
Binding Hole(s)
Folios 3
Lines per Page 6
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/831
Manuscript Features
Excerpts
Beginning
te madhyāhna saṃdhyā || ||
tato ;parāhnasaṃdhyā || bhrūmadhya ājñācakra dvipatra haṁ kṣaṁ varṇāyuta
nirmalasphaṭikasvarūpa nāsādvārāṇā somamaṇḍalayākana hayā bhāvanā yāya 5dharavo?
śvetavarṇā pāśa aṃkuśa pustaka japamālā hasta trinetra ati bhayaṃkarī vokaṭadraṃṣṭrā thva hma
devī bhairavī bhāvanā || sauḥṁ parāmṛteśīṃ devīṃ pūjayāmi namaḥ || trayāṃjalimarghaṃ namaḥ |
gāyatrī || sauḥ tripurādevī vidmahe śaktīśvarī dhīmahi taṃ no amṛteśī pracodayāt || idam arghyaṃ
namaḥ || thvate saṃdhyākālasa (exp. 2t1–6)
End
thvate dhunakāva śṛṅgāṭakāhāra ṣaḍāsanadevī bhāvanā || ▒ ▒ ▒ śrītripurādevīṃ
śrīsarvvamaṃtrāsanamaṇḍalamadhye sānnidhyaṃ kuru 2 svāhā || trikoṇasa aiṁ ▒ vāgbhavāgnicakre
kāmeśvarīdevī rudrātmaśaktis tarpayāmi namaḥ || javakṇasa || ▒ ▒ kāmarājasūryacakreśvaī vajreśvarī
devī viṣṇvātmaśaktis tarpayāmi namaḥ ||khavasa || sauḥ ▒ śaktibīja somacakre bhagamākinī devī
brahmātmaśaktiṁstarpayāmi namaḥ || || dathubhe || aiṁ kliṁ auḥ ▒ ▒ ▒ sarvvatejomaye (exp. 4t1–6)
«Sub-colophon(s)»
iti saṃdhyā vidhiḥ || (exp. 3t4)
Microfilm Details
Reel No. B 0193/02
Date of Filming not indicated
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 12-06-2012
Bibliography